Real Sanskrit Meaning
स्थावर
Definition
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
कल्पनीयात् परम्।
भूमेः अत्युन्नतभागः ।
यः न चलति।
यस्मिन् गतिः नास्ति।
लाभादिरूपेण आगतं प्राप्तं वा धनम्।
स्वाधिकारे वर्तमानं धन
Example
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
एषा विचारधारा कल्पनातीता।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थि
Irony in SanskritBouldery in SanskritMusk Deer in SanskritPair Of Scissors in SanskritCervix in SanskritMoney in SanskritGuide in SanskritUnenlightened in SanskritPlenteous in SanskritChevvy in SanskritGautama Buddha in SanskritShine in SanskritLively in SanskritResponder in SanskritBloodsucker in SanskritIntellectual in SanskritUplift in SanskritApt in SanskritSuicide in SanskritSlightness in Sanskrit