Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Real Sanskrit Meaning

स्थावर

Definition

तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
शाटिकायाः उत्तरीयस्य वा सः भागः यः स्कन्धात् अग्रे गम्यमानः वस्त्रस्य भागः।
कल्पनीयात् परम्।
भूमेः अत्युन्नतभागः ।
यः न चलति।
यस्मिन् गतिः नास्ति।
लाभादिरूपेण आगतं प्राप्तं वा धनम्।
स्वाधिकारे वर्तमानं धन

Example

सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
बालकः मातुः शाटिकायाः शिखां गृह्णाति।
एषा विचारधारा कल्पनातीता।
कृष्णा हिमालयनाम्नः पर्वतस्य शिखरे गता ।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थि