Realistic Sanskrit Meaning
अकल्पितः, अकल्पितम्, अकल्पिता, तथ्यः, तथ्यम्, तथ्या, प्रकृतः, प्रकृतम्, प्रकृता, यथार्थः, यथार्थम्, यथार्था, वास्तवः, वास्तवम्, वास्तविकः, वास्तविकम्, वास्तविकी, वास्तवी, सती, सत्यः, सत्यम्, सत्या, सन् सत्
Definition
यः स्वभावेन सत्यं वदति।
यद् नीतिसङ्गतम् अस्ति।
प्रकृतिसम्बन्धी।
कृतनिर्माणम्।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
अकपटी सत्शीलः।
कल्पनीयात् परम्।
यद् प्रकृत्या एव भवति।
सा पुञ्जी या केन अपि
Example
युधिष्ठिरः सत्यशीलः आसीत्।
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
भूकम्पः इति एका प्राकृतिकी घटना।
सप्तदशशताहब्द्यां निर्मितः तेजोमहालयः शहाजानराज्ञः उपायनम्।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। /
Ire in SanskritDelicious in SanskritDepiction in SanskritExpired in SanskritChanged in SanskritHotness in SanskritRetrograde in SanskritBefore in SanskritWatcher in SanskritAllah in SanskritInternal in SanskritOlive in SanskritState in SanskritGrumble in SanskritLying in SanskritAttorney in SanskritRootless in SanskritDiscovery in SanskritToiler in SanskritPuniness in Sanskrit