Realization Sanskrit Meaning
समग्रज्ञानम्
Definition
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
पूर्वं दत्तानां धनादीनां स्वीकरणम्।
अमूर्तस्य मूर्तरूपेण अभिव्यक्तिः।
Example
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
उत्तमर्णः ग्रामम् अटित्वा सर्वेभ्यः धनस्य अनुप्राप्तिं करोति।
क्वचित् स्वप्ने यद् दृश्यते तस्य आविष्करणम् अपि भवति।
Green in SanskritRelease in SanskritSubsequently in SanskritFirm in SanskritJubilee in SanskritBrowse in SanskritRegulation in SanskritArticulatio Genus in SanskritDeep in SanskritDistant in SanskritInsult in SanskritEquus Caballus in SanskritEncouraged in SanskritDistribution in SanskritHall in SanskritMoney in SanskritSacrifice in SanskritRunniness in SanskritBearer in SanskritMeekly in Sanskrit