Realm Sanskrit Meaning
देशः, राज्यम्, राष्ट्रम्, विषयः, साम्राज्य
Definition
देशस्य तद्भागः यस्य प्रजायाः भाषा तथा च आचारविचारपद्धतिः भिन्ना स्वतन्त्रा च अस्ति।
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
भूमेः लघुभागः।
राज्ञा राज्ञ्या वा शासितं क्षेत्रम्।
कस्यचित् शासनकर्तुः शासनस्य समयः।
क्षेत्रवासिनः।
एकः स्वीकृतः देशः यस्
Example
अधुना भारतदेशे नवविंशराज्यानि सन्ति।
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
ग्रामीणे क्षेत्रे अधुना अपि पर्याप्ता विद्युत् नास्ति।
मुगलकाले भारतः लघुषु राज्येषु विभाजितः आसीत्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आ
Run in SanskritAtmospherical in SanskritDry in SanskritVegetarian in SanskritMarkweed in SanskritLicense in SanskritCachexia in SanskritEquestrian in SanskritInstigator in SanskritOrphaned in SanskritCourier in SanskritSky in SanskritBeat in SanskritUnripened in SanskritInsect in SanskritEstablish in SanskritObserve in SanskritUngovernable in SanskritFragile in SanskritJuiceless in Sanskrit