Reap Sanskrit Meaning
लू
Definition
तीक्ष्णैः साधनैः कर्तनपूर्वकः विभजनानुकूलः व्यापारः।
परस्य मतस्य खण्डनानकूलः व्यापारः।
दन्तादिभिः क्षत्युत्पत्त्यनुकूलव्यापारः।
लेखन्याः रेखया लिखितस्य व्यामृष्टानुकूलः व्यापारः।
कस्यापि वस्तुनः द्वैधीकरणम्।
कस्माच्चन वस्तुनः तस्य अंशस्य परिहानानुकूलः व्यापारः।
विषयुक्तानां प्राणिनां दन्तैः दशनानुकूलः व्यापारः।
कर्तनसाधनेन कर्तनानुकूलः व्यापारः।
सम
Example
सः क्षुपान् कर्तयति।
सः मम वचः निराकरोति।
बहवः मशकाः अदशन् रात्रौ।
शिक्षकः अयुक्तम् उत्तरम् अवामार्ट्।
इदानीं धान्यस्य छेदनं प्रचलति।
लेखापालः मम वेतनात् प्रतिशतं विंशतिम् ऊनयति।
क्षेत्रे कृषकं सर्पः अदशत्।
सेवकः उद्यानस्
Reflexion in SanskritConsanguinity in SanskritRequisite in SanskritHeroic Poem in SanskritReverse in SanskritBefuddle in SanskritSituate in SanskritCheat in SanskritPermanent in SanskritFourteen in SanskritAuthority in SanskritAuditory Modality in SanskritTwist in SanskritRevelation in SanskritHotness in SanskritTimeless in SanskritBadger in SanskritRadish Plant in SanskritPumpkin Vine in SanskritRacketeer in Sanskrit