Rear Sanskrit Meaning
परिपालय, परिपोषय, पश्चवर्तिन्, पश्चाद्देशः, पश्चाद्भागः, पालय, पृष्ठभागः, पोषय, भृ
Definition
प्रयोजनेन वा उद्देश्येन सह।
यः पृष्ठभागे वर्तते।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
निर्धारित-समयोपरान्तम्।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
मूल्यं स्वीकृत्य क्रयणानुकूलः व्यापारः।
कट्याः पश्चाद्भागः।
गृहस्य पृष्ठभागे वर्तमानं स्थानम्।
अनुचितरुढीनाम्
Example
नौकायाः पश्चवर्तिनि भागे त्रिवर्णध्वजः विराजते।
सः मम अनुपदम् आगच्छति।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
अद्य मया पञ्चशतरुप्यकमूल्यवन
Unbalanced in SanskritAbandon in SanskritGujarat in SanskritInvestor in SanskritTit in SanskritSodden in SanskritQuickly in SanskritYoung Buck in SanskritDiscourage in SanskritDistant in SanskritUnseen in SanskritMess in SanskritBanana Tree in SanskritExcellence in SanskritMalevolent in SanskritSulphur in SanskritTrap in SanskritAnyplace in SanskritUnobjectionable in SanskritInnocent in Sanskrit