Rearward Sanskrit Meaning
पश्चवर्तिन्, पश्चात्, पृष्ठतः, प्रतिपथम्, प्रत्यक्, प्रागपम्
Definition
स्वल्पे अन्तरे।
प्रयोजनेन वा उद्देश्येन सह।
यः पृष्ठभागे वर्तते।
पार्श्वे पृष्ठं प्रति वा।
अनुकरणम् कुर्वन्।
अन्ते भवः।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
निर्धारित-समयोपरान्तम्।
सीमानं यावत्।
पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा।
निकृष्टायां स्थित्याम् ।
Example
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
नौकायाः पश्चवर्तिनि भागे त्रिवर्णध्वजः विराजते।
सः मम अनुपदम् आगच्छति।
ग्रामस्य अन्तिमायां सीमायां मन्दिरं अस्ति।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीते काले नालन्दा विश्वशिक्षायाः
Eat in SanskritDescent in SanskritRoar in SanskritAngry in SanskritOn The Loose in SanskritSoaring in SanskritDecrepit in SanskritCocoanut in SanskritGlow in SanskritSky in SanskritMean Solar Day in SanskritCalcium Hydroxide in SanskritHabitation in SanskritResentment in SanskritWell-favored in SanskritTamarind Tree in SanskritDemocratic in SanskritFinal Result in SanskritFreeze in SanskritDegenerate in Sanskrit