Reason Sanskrit Meaning
कारणम्, निमित्तम्, हेतुः
Definition
सा चेतना यया सजीवाः जीवन्ति।
वस्तुनः उपयोजनक्रिया।
यः चेतनया युक्तः अस्ति।
यत् उद्दिश्य कार्यस्य प्रवृत्तिर् भवति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
सा शक्तिः या बोधयति।
विद्यायाः वाण्यः च अधिष्ठात्री देवता।
बङ्गालप्रान्तीयः ख्यातः
Example
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
यद् उपदिष्टं तस्य प्रयोगः करणीयः।
जनैः मृतः इति घोषितः व्यक्तिः यदा वैद्यराजेन चिकित्सिता तदा तेन उक्तं सः चेतनायुक्तः अस्ति।
सरस्वत्याः वाहनं
Imploringly in SanskritNonflowering in SanskritRegard in SanskritOrganise in SanskritAustere in SanskritMulishness in SanskritRow in SanskritPooh-pooh in SanskritApproaching in SanskritErupt in SanskritImpossible in SanskritProhibit in SanskritRajanya in SanskritLater On in SanskritTrio in SanskritCognomen in SanskritWoollen in SanskritTranslation in SanskritDayspring in SanskritShrewmouse in Sanskrit