Reasonable Sanskrit Meaning
युक्त
Definition
यद् नीतिसङ्गतम् अस्ति।
विवेकोऽस्यास्तीति।
यद् विचारैः परिपूर्णः।
सारासार-विचाराद् अनन्तरं निर्धारितम्।
यद् तर्कद्वारा, लोकव्यवहारेण वा सम्मतः अस्ति।
श्रेष्ठिनः उद्धाररूपेण क्रीतं वस्तु ।
Example
अस्माभिः नैतिकानि एव कार्याणि आचरितव्यानि।
दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवेकिनः दानानि च प्रयच्छन्ति पूर्णधर्माश्च कुर्वते।
सः सदैव युक्तां वार्तां करोति।
मन्त्रीमहोदयस्य सयुक्तिकेन उत्तरेण वृत्तान्तलेखकाः निःशब्दाः अभवन्।
मोहनः गुरुणा पृष्टानां प्रश्नानां युक्तियुक्तम् उत्तरं दत्त्वा सर्वान् व्यस्
Powerful in SanskritSurd in SanskritProfligate in SanskritTin in SanskritRing Armour in SanskritRepair Shed in SanskritTamarindus Indica in SanskritMachine Shop in SanskritFund in SanskritClever in SanskritSedge in SanskritObligation in SanskritSnowfall in SanskritIrrationality in SanskritCurvature in SanskritElbow Grease in SanskritFox in SanskritMargosa in SanskritComedy in SanskritRoute in Sanskrit