Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reasoned Sanskrit Meaning

आलोचित, चिन्तित, निरीक्षित, निरुपित, परामृष्ट, प्रतीक्षित, मत, युक्तियुक्तः, युक्तियुक्तम्, युक्तियुक्ता, ऱीतिसंमतः, ऱीतिसंमतम्, ऱीतिसंमता, विगणित, विचारित, संचिन्तित, सञ्चिन्तित, समीक्षित, सुचिन्तित, सुनिरुपित, स्मृत

Definition

यः चिन्तायुक्तः।
यस्य समीक्षा कृता वर्तते।
यद् तर्कदृष्ट्या उचितम्।
यस्य अवलोकनं कृतम्।
यद् विचारैः परिपूर्णः।
यद् तर्कद्वारा, लोकव्यवहारेण वा सम्मतः अस्ति।
कस्यापि विषयस्य याथार्थ्यं प्रणेतुं प्रस्तुतानि प्रमाणानि।
उपहासार्थम् उपयुज्यमाना उक्तिः।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
स्वस्वामित्वस्य निःशेषेण निवृत्तेः क्रिय

Example

सः पुत्रस्य पीडया चिन्तितः अस्ति।
अयं विषयः अस्माभिः चिन्तितः अस्ति अत्र पुनर्विचारस्य आवश्यकता नास्ति।
एषः तर्कगम्यः विषयः।
एतानि पत्राणि मया अवलोकितानि।
सः सदैव युक्तां वार्तां करोति।
मोहनः गुरुणा पृष्टानां प्रश्नानां युक्तियुक्तम् उत्तरं द