Reave Sanskrit Meaning
अपहृ, लुण्ठ्
Definition
छलेन अन्यस्य धनं वस्तु वा आहरणानुकूलव्यापारः।
अपहारस्य क्रिया भावः वा।
बलात् अपहरणानुकूलः व्यापारः।
नियतमूल्यात् अधिकमूल्यस्वीकरणानुकूलः व्यापारः।
Example
सः जनान् नित्यं वञ्चति।
उत्तमर्णस्य गृहे लुण्ठनं कृत्वा चोराः सुलभतया अगच्छन्।
अस्मिन् मार्गे चौराः पथिकान् लुण्ठ्यन्ति।
इदानीं बालकान् पाठशालायां प्रवेशयितुम् अनुदानस्य मिषेण शिक्षणसंस्थाः धनम् अपहरन्ति।
इदानीं आपणिकाः क्रेतॄन् विलुण्टन्ति।
Tegument in SanskritShoe in SanskritCapability in SanskritGuilty in SanskritModernisation in SanskritMoon in SanskritGanesa in SanskritBeauty in SanskritLower Rank in SanskritTail in SanskritSunshine in SanskritBow in SanskritAunty in SanskritThirty-four in SanskritThing in SanskritVerbalism in SanskritOfttimes in SanskritBitch in SanskritInstantaneously in SanskritCombine in Sanskrit