Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Receipt Sanskrit Meaning

आदानपत्रम्, आदानम्, परिग्रहः, प्रतिग्रहः, प्राप्तिका, प्राप्तिपत्रम्

Definition

कस्य अपि अथवा कस्माद् अपि वस्तु स्वीकरणानुकूलव्यापारः।
सुखदुःखादिविकाराणाम् भुक्तिः।
कस्य अपि वस्तुनः प्राप्तिसूचकं लिखितं पत्रम्।
कार्यवहने समर्थानुकूलः व्यापारः।
प्राप्यते यत्।
प्रापणानुकूलः व्यापारः।
गुणेषु योग्यतायां वा अन्येन सह समीकरणानुकूलः व्यापारः।
हस्तोपरणं येन साहसिकाकु

Example

सः अध्यक्षस्य हस्तात् पुरस्कारम् अगृह्णात्।
स्वकर्मस्य फलम् भुनक्ति
एतत् अस्माभिः यद् धनं वित्तकोशे निहितं तस्य विगणनपत्रम् अस्ति।
मनोहरः विमानं चालयितुं शक्नोति।
ऋणदाता मासस्य प्रथमदिने प्राप्यम् अपेक्षते
अद्य महाविद्यालये अहम् घटी प्राप्नोत्।
त्वम् अग्रजस्य विद्वत्तां न कदापि प्रतिषहेः।