Received Sanskrit Meaning
उचित, धर्म्य, नियत, नियम, निरूढ, प्रचल, प्रचलित, प्रत्न, रूढ, लोक्य, लौकिक, वैयवहारिक, व्यावहारिक, सांकेतिक, सामयाचारिक, सामयिक
Definition
यः जायते।
यद् सुलभतया प्राप्यते।
यः सभ्यः नास्ति।
दयाभावविहीनः।
यस्मिन् विषये बहवः जनाः जानन्ति।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
यः मृदु अथवा कोमलः न अस्ति।
यः प्रचलति।
यः आरोहति।
यस्य विभागः कर्तुं न शक्यते यस्य खण्डनं वा अशक्यम्।
लोके लोकेषु वा प्रचलितः.
व्याकरणानुसारं भाषाविज्ञानान
Example
जातस्य मृत्युः ध्रुवम्।
कंसः क्रूरः आसीत्।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
पितुः प्राप्तं धनं तेन निर्धनेषु वितरितम्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
द्विचक्रिकायाम् आरुढः मनुष्य
Assigned in SanskritGrain in SanskritAbbreviation in SanskritMonastic in SanskritSiva in SanskritVictual in SanskritConnect in SanskritGetable in SanskritPlanning in SanskritFootprint in SanskritBridge in SanskritGenus Datura in SanskritSlumber in SanskritProcuress in SanskritReadable in SanskritCocaine in SanskritEquinox in SanskritVisible Light in SanskritImpress in SanskritInterdict in Sanskrit