Reception Sanskrit Meaning
आदानम्, परिग्रहः, प्रतिग्रहः
Definition
कस्यापि मान्यवरस्य प्रियस्य वा आगमनावसरे कृतं सादरम् अभिनन्दनम्।
अधियाचनया बलपूर्वकं वा कस्यापि सम्पत्तेः वस्तुनः वा अर्जनम्।
अन्यस्मात् ग्रहणस्य क्रिया।
Example
रामस्य अयोध्यागमनावसरे अयोध्यावासिनः तस्य भव्यं स्वागतं कृतवन्तः।
हिन्दूसंघटनैः अयोध्यायां रामजन्मभूमेः अधिग्रहणं कृतम्।
प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं च प्रचलत्येव।
Dog in SanskritUtter in SanskritRadiation in SanskritVaporing in SanskritSlothful in SanskritKama in SanskritKeep in SanskritPullulate in SanskritLovesome in SanskritTime And Time Again in SanskritMarked in SanskritCommie in SanskritCome Back in SanskritContrive in SanskritDecease in SanskritEighty-fifth in SanskritOccultation in SanskritAbandon in SanskritSpread in SanskritStart in Sanskrit