Recess Sanskrit Meaning
कार्यान्तरालम्
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
विश्रान्तेः समयः।
विरामाय अनुमतिः।
विशिष्टे दिने नियमेन कृतः विरामः।
कार्याभ्यासक्रीडादिषु मध्ये प्राप्तः सः कालः यस्मिन् जनाः जलपानादीन् कुर्वन्ति।
अभावविशिष्टः अतिशयेन ऊनः वा
विशिष्टः समयः।
अतिरिक्तः समयः ।
छन्दविशेषः।
एकः छन्द
Example
अवकाशे मिलतु।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमतिः ग्रहीतव्या।
भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
विरामकाले पाठशालायां गोष्ठी आरभते।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
प्रतिव
Awareness in SanskritBooze in SanskritSubdue in SanskritDeathly in SanskritAreca Nut in SanskritFull Phase Of The Moon in SanskritInfamy in SanskritValorousness in SanskritTurn Up in SanskritInebriation in SanskritMilitary Reserve in SanskritPrerogative in SanskritProhibited in SanskritDestination in SanskritConch in SanskritAg in SanskritPower in SanskritSycamore in SanskritHard Water in SanskritAforesaid in Sanskrit