Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Recess Sanskrit Meaning

कार्यान्तरालम्

Definition

घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
विश्रान्तेः समयः।
विरामाय अनुमतिः।
विशिष्टे दिने नियमेन कृतः विरामः।
कार्याभ्यासक्रीडादिषु मध्ये प्राप्तः सः कालः यस्मिन् जनाः जलपानादीन् कुर्वन्ति।
अभावविशिष्टः अतिशयेन ऊनः वा
विशिष्टः समयः।
अतिरिक्तः समयः ।
छन्दविशेषः।
एकः छन्द

Example

अवकाशे मिलतु।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमतिः ग्रहीतव्या।
भारतदेशस्य शासनेन भानुवासरे अवकाशः घोषितः।
विरामकाले पाठशालायां गोष्ठी आरभते।
अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा। पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता।।
प्रतिव