Recipe Sanskrit Meaning
पाकविधिः, व्यञ्जनविधिः
Definition
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
मानवानाम् आचारव्यवहाराय राज्ञा शासनेन वा विहिता नियमावलिः यस्याः आचरणं सर्वेषां कृते आवश्यकम् अस्ति तथा च यस्याः अनाचरणाद् मानवः दण्डनीयः भवति।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
कार्यादीनां विधिः।
विशिष्टया पद
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
शासनात् विपरीतं कार्यं संकटाय निमन्त्रणम्।
नारदः ब्रह्मणः पुत्रः अस्ति।
एतया रीत्या कृतेन कार्येण अग्रे समस्या भविष्यति।
विवाहस्य विधेः प्रारम्भः जातः ।
Timelessness in SanskritUnpitying in SanskritWishful in SanskritDecline in SanskritPit in SanskritLow in SanskritMarried Man in SanskritRat in SanskritTit in SanskritLongitude in SanskritHydrargyrum in SanskritAbuse in SanskritExecutive in SanskritOvercome in SanskritFlux in SanskritArishth in SanskritNowadays in SanskritCapableness in SanskritSelf-sufficient in SanskritHeartsease in Sanskrit