Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Recital Sanskrit Meaning

सस्वर-पठनम्

Definition

किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
सप्तस्वरयुक्तस्य गीतस्य निर्वर्तिता क्रिया।
कल्पितम् असत्यं वा कथनम्।

Example

सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
अद्य वयं पण्डितः जसराजमहोदयस्य गानं श्रुणुमः।
पाठशालायाः आगन्तुं विलम्बे जाते बालकाः आख्यानं कथयन्ति।