Recital Sanskrit Meaning
सस्वर-पठनम्
Definition
किमपि वस्त्वोः अथवा व्यक्तेः गुणानां प्रशंसासूचिका आदरसूचिका वा उक्तिः।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
सप्तस्वरयुक्तस्य गीतस्य निर्वर्तिता क्रिया।
कल्पितम् असत्यं वा कथनम्।
Example
सर्वैः गोपालस्य वीरतायाः स्तुतिः कृता।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
अद्य वयं पण्डितः जसराजमहोदयस्य गानं श्रुणुमः।
पाठशालायाः आगन्तुं विलम्बे जाते बालकाः आख्यानं कथयन्ति।
Infeasible in SanskritFraud in SanskritSeveral in SanskritCoupon in SanskritDarkness in SanskritMasterpiece in SanskritMisery in SanskritBurnished in SanskritBabe in SanskritCock in SanskritPiffling in SanskritQuiver in SanskritMisfunction in SanskritConcerted in SanskritSpark in SanskritProstitute in SanskritOsculate in SanskritBring Back in SanskritMerged in SanskritSpread Out in Sanskrit