Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reckoning Sanskrit Meaning

गणनम्, गणना

Definition

कलनस्य कार्यम्।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
गणनस्य क्रिया भावो वा।
कस्यचित् स्थानस्य देशस्य वा निवासिनानां गणना।
अलङ्कारविशेषः यस्मिन् एकैकां सङ्ख्यां स्वीकृत्य तया सम्बन्धितानां पदार्थानाम् उल्लेखः भवति ।

Example

सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
तस्य गणनम् अनुचितम्।
तस्य गणना पण्डितेषु भवति।
जनगणनया जनसंख्यायाः जन्मार्घस्य मृत्य्वर्घस्य च ज्ञानं भवति।
केशवस्य काव्ये गणना दृश्यते ।