Reckoning Sanskrit Meaning
गणनम्, गणना
Definition
कलनस्य कार्यम्।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
गणनस्य क्रिया भावो वा।
कस्यचित् स्थानस्य देशस्य वा निवासिनानां गणना।
अलङ्कारविशेषः यस्मिन् एकैकां सङ्ख्यां स्वीकृत्य तया सम्बन्धितानां पदार्थानाम् उल्लेखः भवति ।
Example
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
तस्य गणनम् अनुचितम्।
तस्य गणना पण्डितेषु भवति।
जनगणनया जनसंख्यायाः जन्मार्घस्य मृत्य्वर्घस्य च ज्ञानं भवति।
केशवस्य काव्ये गणना दृश्यते ।
Reverse in SanskritInspector General in SanskritLord in SanskritHook Up With in SanskritHold in SanskritGanja in SanskritGlobe in SanskritKnock in SanskritGuinea Fowl in SanskritTiredness in SanskritRoute in SanskritCurcuma Longa in SanskritMajor in SanskritVillain in SanskritCovering in SanskritWaste in SanskritBit in SanskritCheek in SanskritVerified in SanskritImpasse in Sanskrit