Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Recognised Sanskrit Meaning

अभ्युपगत, स्वीकृत

Definition

यः परीक्षायां सफलीभूतः।
स्वल्पे अन्तरे।
यस्यार्थे अनुमतिः प्राप्ता।
कस्यापि स्वामित्वविषयः।
यस्य स्वीकारं कृतम्।
येन प्रतिष्ठा लब्धा।
यः मानम् अर्हति।
यस्य प्रमाणं निर्दिष्टम्।
यः अन्यार्थे कृतैः श्रमैः जीवति।
विगलनस्य क्रिया भावः वा।
अङ्गीक

Example

उत्तीर्णाः परीक्षार्थिनः पुरस्कृताः।
श्यामस्य गृहस्य समीपम् एव एकः विद्यालयः अस्ति।
अहं स्वीकृतं कार्यम् एव करोमि।
एका गौः मम स्वम्।
तेन कार्यं सहर्षम् स्वीकृतम्।
शासनेन स्वीकृता योजना शीघ