Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Recognition Sanskrit Meaning

मान्यता, श्रेयः, समग्रज्ञानम्, संवित्तिः

Definition

कस्यापि वस्त्वादीनां सम्यक् ज्ञानम्।
साधनैः विना उद्भूतम् स्वाभाविकज्ञानम्।
स्वीकृतेः भावः।
अङ्गीकरणस्य क्रिया।
सम्यक् ज्ञात्वा कथनम्।
किञ्चित् वचनं कश्चित् सिद्धान्तः वा अनुसर्यते सः भावः।
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
ज्ञानस्य क्रिया
वस्तुनः पु

Example

समग्रज्ञानात् विना न वितण्डवादः कर्तव्यः।
जीवेषु अन्तर्ज्ञानम् अस्ति एव।
इयं संस्था सर्वकारस्य मान्यताम् अलभत।
विवाहस्य वर्षद्वयानन्तरपि वरुणेन स्वपत्न्याः स्वीकारः न कृतः।
व्याख्यातुः प्रतिपादनं श्रुत्वा सर्वे सन्तुष्टाः जाताः।
पुरातनीयासु मान्यतासु युवकाः न विश्वसन्ति।
अहं