Recognize Sanskrit Meaning
अभिज्ञा, ज्ञा, प्रतिज्ञा, प्रतिपद्, समभिज्ञा
Definition
कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
ज्ञानस्य क्रिया
वस्तुनः पुरुषस्य वा पूर्वं बुद्धिविषयभूतानुकूलः व्यापारः।
भेदज्ञानानुकूलः व्यापारः।
Example
अहं तम् न अजानाम्।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् [मनु 2.110]
अहं वर्षाणां दशभ्यः प्रभृति तं जानामि।
योग्यायोग्ययोः भेदं जानीयात्।
Shopping in SanskritCast Out in SanskritBrilliancy in SanskritExpectable in SanskritCreative in SanskritBiological Process in SanskritForerunner in SanskritCast Down in SanskritBounds in SanskritMoneylender in SanskritBack And Forth in SanskritRed-hot in SanskritBoat in SanskritWear Out in SanskritDegeneration in SanskritHold in SanskritFriendship in SanskritGrumble in SanskritLack in SanskritBoy in Sanskrit