Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Recognize Sanskrit Meaning

अभिज्ञा, ज्ञा, प्रतिज्ञा, प्रतिपद्, समभिज्ञा

Definition

कस्यचन स्वभावगुणानां बोधानुकूलः व्यापारः।
ज्ञानस्य क्रिया
वस्तुनः पुरुषस्य वा पूर्वं बुद्धिविषयभूतानुकूलः व्यापारः।

भेदज्ञानानुकूलः व्यापारः।

Example

अहं तम् न अजानाम्।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् [मनु 2.110]
अहं वर्षाणां दशभ्यः प्रभृति तं जानामि।

योग्यायोग्ययोः भेदं जानीयात्।