Record Sanskrit Meaning
अभिलेखः, आलेखः, लेखः, लेख्यम्, विक्रमः
Definition
सः लेखः यः शासनादिभिः सम्बद्धां सूचनाम् आदिशति।
प्रतियोगितादिषु स्थापितः सार्वकालिकाः उच्चतमः मानः।
येन यशः प्राप्तम्।
छलेन कस्य अपि वस्तुनः आहरणानुकूलव्यापारः।
कस्मिञ्चित् विषये लिखितं वर्णनं सूचनं वा।
लेखनस्य पद्धतिः।
उपरितः भारयोजनेन तदधः वस्तुविशेषस्य संव्लीनानुकूलः व्यापारः।
लिखितानि अक्षरादीनि।
Example
सम्यक् लेख्यपत्रैः मृगाङ्केन पैतृकसम्पत्त्यां स्वस्य अधिकारः प्रमाणीकृतः।
सचिनेन क्रिकेटक्षेत्रे नूतनाः विक्रमाः प्रस्थापिताः।
मुन्शी प्रेमचन्द महोदयः हिन्दीसाहित्यस्य यशस्वी रचनाकारः आसीत्।
कोऽपि मम स्यूतम् अचोरयत्।
अयम् अभिलेखः अष्टादशतमस्य वर्षशतस्य अस्ति।
सर्
Slight in SanskritSelf-assured in SanskritBrowbeat in SanskritNutrition in SanskritInterval in SanskritSeedling in SanskritCourageous in SanskritCut Back in SanskritMoneylender in SanskritPronunciation in SanskritTerpsichorean in SanskritTurn To in SanskritFicus Bengalensis in SanskritMisguide in SanskritBus in SanskritArtificial Satellite in SanskritHumbly in SanskritAss in SanskritKeep Up in SanskritHen in Sanskrit