Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Rectification Sanskrit Meaning

परिष्करणम्, शोधनम्, संशोधनम्, संस्कारः

Definition

त्यजनस्य भावः।
दोषान् अपनित्वा सम्यक्करणस्य क्रिया।
समलम् अमलं करोति।
कस्मादपि कार्यात् निष्कृतेः क्रिया।
दोषादीनां दूरीकरणम्।

करात् मुक्तिः।

Example

पत्न्यापत्ययोः त्यागेन न सः सुखम् अलभत्। / ""न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति [मनु. 8.329]
कूपस्य जले रक्तभेषजं संमिश्र्य तस्य परिष्करणं कृतम्। /"" पुनः पुनः परिष्करणं कृत्वा एव कार्यं सिध्यति।
वाप्याः जले औषधं संमिश्र्य तस्य शुद्धीकरणं कृतम्।
सः मह्यं करस्य परिहाराय