Recurrence Sanskrit Meaning
आगतिः, उपावृत्तिः, परिवृत्तिः, पुनरागमः, पुनरागमनम्, पुनरायनम्, पुनरावर्तः, पुनरावृत्तिः, प्रत्यागमनम्, प्रत्यावृत्तिः
Definition
केषुचन स्थानादिषु परितः भ्रमणम्।
कस्मिन्नपि कर्मणि पाटवार्थे तत्कर्मणः पुनः पुनः कृतिः
एकवारं चक्राकारेण भ्रमणम्।
Example
अस्मिन् वाक्ये राम इति शब्दस्य त्रिवारं आवृत्तिः जाता। / "" आवृत्तिः सर्वशास्त्राणाम् बोधादपि गरीयसी""[उद्भट]
वटसावित्रीव्रते वटवृक्षे सूत्रस्य अष्टाधिकैकशतवारम् आवर्तं क्रियते।
Wart in SanskritMilitary Science in SanskritEggplant in SanskritSpirits in SanskritGet Together in SanskritFicus Religiosa in SanskritOmniscient in SanskritEmbrace in SanskritConey in SanskritHall Porter in SanskritShoes in SanskritCrazy in SanskritPlaintiff in SanskritSailor in SanskritMargosa in SanskritBeam in SanskritStomach Upset in SanskritDread in SanskritBull in SanskritHaughtiness in Sanskrit