Recurrent Sanskrit Meaning
आवृत्त, पुनरुक्त
Definition
यः नियतेन समयेन वारंवारं प्रवर्तमानः।
पुनः उक्तम्।
यः पुनः उक्तः।
न्यायसिद्धान्ते निग्रहस्थानविशेषः।
न्यायसिद्धन्ते निग्रहस्थानविशेषः।
न्यायसिद्धान्ते निग्रहस्थानस्य एकः भेदः।
न्यायदर्शने निग्रहस्थानविशेषः।
Example
वित्तकोशे आवर्तिन्यायाः लेखायाः सुविधा अस्ति।
व्याख्यातुः पुनरुक्तेन कथनेन मम भ्रमः अपगतः।
आवृत्तः पाठः कण्ठस्थीभूतः।
मम पुनरुक्तस्य बोधः नास्ति।
Go Back in SanskritResentment in SanskritRegulative in SanskritCornerstone in SanskritAgni in SanskritMake in SanskritProgression in SanskritMonstrance in SanskritRape in SanskritCastor-oil Plant in SanskritRemaining in SanskritSupporting in SanskritInvisible in SanskritDefense in SanskritGoldmine in SanskritConfirmation in SanskritCanal in SanskritAss in SanskritAppease in SanskritBoob in Sanskrit