Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Recurrent Sanskrit Meaning

आवृत्त, पुनरुक्त

Definition

यः नियतेन समयेन वारंवारं प्रवर्तमानः।
पुनः उक्तम्।
यः पुनः उक्तः।
न्यायसिद्धान्ते निग्रहस्थानविशेषः।
न्यायसिद्धन्ते निग्रहस्थानविशेषः।

न्यायसिद्धान्ते निग्रहस्थानस्य एकः भेदः।
न्यायदर्शने निग्रहस्थानविशेषः।

Example

वित्तकोशे आवर्तिन्यायाः लेखायाः सुविधा अस्ति।
व्याख्यातुः पुनरुक्तेन कथनेन मम भ्रमः अपगतः।
आवृत्तः पाठः कण्ठस्थीभूतः।
मम पुनरुक्तस्य बोधः नास्ति।