Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Red Sanskrit Meaning

अमत्र, इष्टसाहस, ऊर्जस्विन्, चण्ड, तिग्मवीर्य, हिंसक, हिंस्र

Definition

वर्णविशेषः, रक्तस्य वर्णः इव वर्णः।
आदर्शवादसम्बन्धि।
रत्नविशेषः, रक्तवर्णीयं रत्नम्।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
वस्तूनां रक्तगुणत्वद्योतनार्थे उपयुज्यमानं विशेषणम्।
प्राणिनां शारिरिकक्लेशवेदनादिपूर्वकं हिंसनम् ।
मनुष्याणां पुमान् अपत्यम्।
भयजनकम्।
हननं ताच्छील्यं यस्य।
यद् प्राणहरण

Example

इमं प्रकोष्ठं रक्तेन वर्णेन वर्णय।
तस्य विचारधारा आदर्शवादी अस्ति।
शैले शैले माणिक्यं न वर्तते।
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।