Redolent Sanskrit Meaning
गन्धित, सुगन्धित, सुरभित, सुवासित
Definition
यः प्रसीदतिः।
यस्यां सुगन्धः अस्ति।
यद् गन्धयुक्तम् अस्ति।
यः दर्शयति।
यः प्रकाशं यच्छति।
यः सुगन्ध्यते।
यः तत्वं प्रतिपादयति।
Example
स्थलकमलम् इति एकं सुगन्धितं पुष्पम्।
मम उपवने गन्धितैः पुष्पैः युक्ताः नैके क्षुपाः सन्ति।
मार्गे मार्गस्य दर्शकानि चित्राणि सन्ति।
सूर्यचन्द्रदीपादयः प्रकाशकानि वस्तूनि सन्ति।
आपणके विविधानि परिमलितानि कृत्रिमाणि पुष्पाणि प्राप्यन्ते।
Airplane Pilot in SanskritRemove in SanskritAdorn in SanskritExposed in SanskritNationalist in SanskritHorse Gram in SanskritStraighten Out in SanskritGreenness in SanskritPlayacting in SanskritFine-looking in SanskritKangaroo in SanskritAgni in SanskritBuddha in SanskritChop-chop in SanskritInnocent in SanskritSelf-annihilation in SanskritExperienced in SanskritUnhinged in SanskritWorry in SanskritMagnanimousness in Sanskrit