Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reduce Sanskrit Meaning

अपवह्, अवच्छिद्, उद्दमय, उद्धृ, उब्ज्, उल्लापय, ऊन्, घनीकृ -----, दमय, निकृ, निर्जि, निष्क्वाथय, प्रदमय, वशीकृ, विनिर्जि, वियुज्, व्यवकलू, संनियम्, समज्, स्वायत्तीकृ

Definition

कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
कस्माद् अपि वस्तुनः कस्याः अपि संङ्ख्यायाः वा तदवयवभूतस्य अंशस्य क्षयात्मकः व्यापारः।
अधिकमात्रायाः न्यूनमात्रिकस्य परिहानानुकूलः व्यापारः।
महत्त्वन्यूनीकरणानुकूलः व्यापारः।

कस्यापि वस्तुनः क्षयस्य क्रिया।

Example

व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
शासनेन दैनंदिने व्यवहारे ये वस्तूनि आवश्यकानि तेषां मूल्यानि न्यूनीकृतानि।
सः गणनायै पञ्चदशभ्यः सप्त औनयत्।
अम्बानीबन्ध्वोः विवादः तेषाम् अंशभागान् अवपातयति।

आरक्षकाः अपराधानां न्यूनीकरणम् इच्छन्ति।