Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reduction Sanskrit Meaning

अपचयः, अल्पीभावः, उपक्षयः, परिहाणिः, परिहानिः, प्रत्यवायः, ह्रासः

Definition

कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः न्यूनीकरणम्।
अल्पस्य अवस्था भावो वा।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
कस्यापि पदात् जाता अवनतिः।
अपकर्षणस्य क्रिया।

Example

व्यवकलनाद् अनन्तरं चत्वारः इति उत्तरं प्राप्तम्।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
तस्य कार्यात् असन्तुष्टः अतः तस्य पदावनतिः कृता अधिकारिणा।