Redundant Sanskrit Meaning
अपरः, अपरञ्च, अपरम्, अपरे, अपिच
Definition
उक्ताद् ज्ञाताद् वा अधिकः।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
अधिकस्य अवस्था भावो वा।
यस्य कोऽपि अर्थः नास्ति।
फलरहितम्।
यः निर्धारिताद् अधिकः अस्ति।
आवश्यकायाः मात्रायाः अधिकम्।
Example
मातरं विना अपरः कः अस्ति भवतः गृहे।
धनस्य अधिकतया कारणात् सः गर्विष्ठः।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
अत्र निरर्थकस्य स्पष्टं लक्षणं दृश्यते।
अद्यतनीये परिणाहवति महार्हे जगति मासिकवेतनाद् अतिरिक्तेन वित्तस्य स्रोतसा विना कुटुम्बस्य सम्यक् परिपालनं सर्वथैव अ
Nepal in SanskritPolice Officer in SanskritViviparous in SanskritTurbinate in SanskritUnremarkably in SanskritProrogue in SanskritUnsatisfactory in SanskritPutting To Death in SanskritChemistry in SanskritWeave in SanskritSpirit in SanskritShoes in SanskritTitty in SanskritThankless in SanskritHerb in SanskritBridegroom in SanskritHoller in SanskritDelivery in SanskritPhallus in SanskritLike A Shot in Sanskrit