Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Reel Sanskrit Meaning

परिभ्रम्, मथ्

Definition

कस्य अपि पिण्डस्य स्वमेरूम् अनुसृत्य चक्रवदावर्तनानुकूलः व्यापारः।
कस्मिन् अपि प्रदेशे सर्वतोभावेन पुनः पुनः भ्रमणानुकूलः व्यापारः।
स्वास्थ्यवर्धनाय वायुसेवनोद्देशेन च प्रातः अथवा सायङ्काले उद्यानादिषु भ्रमणानुकूलः व्यापारः।
विस्मयानुकूलः मनोव्यापारः।
परावृत्य संयोगानुकूलः व्यापारः।

Example

सः विद्यालयमार्गं विहाय सरोवरमार्गं चङ्क्रम्यत्।
वयं गोमान्तकप्रदेशे पर्यटनं कुर्मः स्म।
सः उद्याने अटति।
भवतः कार्यं दृष्ट्वा अहम् विस्मयापन्नः अभवम् ।
कूपोपरि जलनिष्कासनार्थे चलतमणिः अस्ति।
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
पृथिव्याः अक्षस्य परितः भ्रमणादेव दिवसरात्री भवतः।
भ्रमणं स्वास्थ्याय भवति।