Referee Sanskrit Meaning
निर्णायकः
Definition
कञ्चित् वादं निर्णेतुं नियुक्तः विवादपदनिर्णेता।
कञ्चित् विवादं निर्णेतुं नियतेषु दलेषु कश्चित् एकः सदस्यः।
प्रतियोगितायां निष्पक्षं निर्णयं कर्तुं यः नियुक्तः भवति।
Example
स्थेयस्य निर्णयः पक्षपातरहितः स्यात्।
स्थेयः स्वनिर्णयं सम्यक् विचार्य क्रियेत।
निर्णायकस्य ध्वनिनालवादनान्तरं क्रीडा आरभ्यते।
Suppliant in SanskritPortion in SanskritFoot in SanskritKeen in SanskritClean in SanskritBlackness in SanskritStick Out in SanskritRelation in SanskritUnshakable in SanskritUnsuccessful in SanskritGreen in SanskritShy in SanskritKnown in SanskritCage in SanskritRama in SanskritMotif in SanskritUnfavourableness in SanskritGraduate in SanskritVituperation in SanskritIll-omened in Sanskrit