Reference Sanskrit Meaning
उद्धरणम्
Definition
यः कस्यापि पक्षं सिद्धान्तं वा समन्यन्ते।
यः कस्यापि पक्षस्य समर्थनम् करोति।
प्रमाणरूपेण साक्षीरूपेण वा गृहीतः लेखादीनाम् अंशः।
कनीयांसः ज्येष्ठस्य वा विशिष्टस्य कार्यस्य विधेः उपवर्णनम्।
यस्य विवेचनं क्रियते।
कञ्चित् विषयं व्याख्यातुम् अथवा सिद्धं कर्तुं कस्यचित् अन्यस्य ज्ञातस्य विषयस्य उल्लेखः।
अमुकप्रकारकः सम्बन्धः।
व्याकरणशास्त्रे वर्णितः सः
Example
अहम् विधेः समर्थकः।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
सः आचार्यस्य निर्देशम् अनुसृत्य सफलीभूतः।
उदाहरणेन सहितेन व्याख्यानेन विषयः शीघ्रम् अवगम्यते।
अस्मिन् कार्ये रामस्य सम्बन्धः नास्ति।
षष्ठी इति विभक्तिः
Cut Off in SanskritPastry in SanskritCast in SanskritCut Off in SanskritMagnetic in SanskritEggplant Bush in SanskritLightning in SanskritCome Back in SanskritWolf in SanskritPacify in SanskritScreen in SanskritNews in SanskritRich in SanskritLadder in SanskritSinning in SanskritCover in SanskritDialogue in SanskritLiver in SanskritSpangle in SanskritHot in Sanskrit