Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Refined Sanskrit Meaning

परिशोधित, विशोधित, शोधित

Definition

यस्य परिष्करणं कृतम्।
यः मलहीनः दोषरहितो वा।
यद् शुद्धं कृतम्।
अन्वेषणविषयीभूतः।
यस्मिन् संशोधनं जातम्।

Example

साहित्ये परिष्कृता भाषा दृश्यते।
व्याधीना ग्रस्तं न भवेत् अतः वर्षाऋतौ परिशोधितं जलं पेयम्।
रमेशः अन्वेषितानां सामग्रीणां सूचिं करोति।
अस्मिन् पुस्तके अस्माकं संस्थया संशोधितानां नियमानाम् उल्लेखः अस्ति।