Refined Sanskrit Meaning
परिशोधित, विशोधित, शोधित
Definition
यस्य परिष्करणं कृतम्।
यः मलहीनः दोषरहितो वा।
यद् शुद्धं कृतम्।
अन्वेषणविषयीभूतः।
यस्मिन् संशोधनं जातम्।
Example
साहित्ये परिष्कृता भाषा दृश्यते।
व्याधीना ग्रस्तं न भवेत् अतः वर्षाऋतौ परिशोधितं जलं पेयम्।
रमेशः अन्वेषितानां सामग्रीणां सूचिं करोति।
अस्मिन् पुस्तके अस्माकं संस्थया संशोधितानां नियमानाम् उल्लेखः अस्ति।
Expiry in SanskritLove Story in SanskritImplicit in SanskritShort in SanskritGenus Datura in SanskritStretch in SanskritFicus Carica in SanskritQuerier in SanskritQuicksilver in SanskritSpat in SanskritMulberry Tree in SanskritDesirous in SanskritSit in SanskritMember in SanskritAwake in SanskritComb in SanskritEld in SanskritInstigator in SanskritDefer in SanskritAlien in Sanskrit