Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Refreshing Sanskrit Meaning

स्फूर्तिदायक, स्फूर्तिप्रद

Definition

यः मलहीनः दोषरहितो वा।
यद् न शुष्कम् अभवत्।
यः स्फूर्तिं ददाति।
यः अधुना एव पक्त्रिमम् विपक्वम् वा।
अधुना एव।

Example

सीतया देवालये अम्लानानि पुष्पाणि अर्पिता।
सः स्फूर्तिप्रदं व्यायामं करोति।
रहीमः प्रतिदिनं प्रतिधुक् दुग्धं पिबति।