Refugee Sanskrit Meaning
शरणागतः, शरणार्थी
Definition
स्वस्य निवासस्थानात् बहिष्कृतः यः अन्यस्मिन् स्थाने आश्रयम् इच्छति।
यः शरणम् इच्छति।
यः स्वस्य निवासस्थानात् बलपूर्वकं दूरीकृतः अतः यः अन्यत्र शरणार्थे गतः।
Example
भारतदेशे नैके विदेशिनः निर्वासिताः निवसन्ति।
ईश्वरः शरणार्थिनः रक्षति।
शरणार्थी सलमानः अधुना अपि अमेरिकादेशे वसति।
Meet in SanskritImagined in SanskritEvening in SanskritCoral in SanskritCow Pie in SanskritEvilness in SanskritNightwalker in SanskritStop in SanskritWord in SanskritTrampling in SanskritWave in SanskritSesbania Grandiflora in SanskritDepression in SanskritDetective in SanskritMisfunction in SanskritRoyal Court in SanskritVisible Radiation in SanskritRow in SanskritBriery in SanskritFleece in Sanskrit