Refund Sanskrit Meaning
प्रतिदानम्, प्रत्यापत्तिः
Definition
गृहीतस्य धनादेः प्रतिसमर्पणानुकूलः व्यापारः।
अन्यस्मात् स्थानात् पूर्वं स्थानं प्रति संयोगस्य क्रिया।
प्रत्यर्पितस्य धनस्य प्रत्यागतं धनम्।
अन्यस्मात् स्थानात् पूर्वस्थानसंयोगप्रेरणानुकूलः व्यापारः।
कस्यापि वस्तुनः पदार्थस्य वा पुनः दानस्य क्रिया ।
Example
गृहनिर्माणाय यद्धनं ऋणरूपेण गृहीतं तद् एकसंवत्सरात् पूर्वमेव अहं प्रत्यददाम्।
वेतनात् अधिकस्य ऊनितस्य करस्य वर्षानन्तरमपि प्रतिदानं न प्राप्तम्।
नगरं गच्छन्तं मोहनं पत्नी समयाध्वे प्रत्यागमयति।
आपणिकेन प्रत्यर्पणस्य कृते आनिताः पदार्थाः न स्वीकृताः ।
Barley in SanskritJudge in SanskritRow in SanskritTaint in SanskritSweet Potato Vine in SanskritHouse Of Prostitution in SanskritSoggy in SanskritHansen's Disease in SanskritGlobe in SanskritWishful in SanskritSpecial in SanskritDisablement in SanskritComponent Part in SanskritLemon in SanskritInk Bottle in SanskritTone in SanskritBouldery in SanskritPickaxe in SanskritExtolment in SanskritMulberry Fig in Sanskrit