Refuse Sanskrit Meaning
उच्छिष्टम्
Definition
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यद् रोचकं नास्ति।
यस्य किञ्चित् अपि उपयोगः नास्ति इति मन्यते।
भूम्यादिषु पतितानि तुच्छानि द्रव्यादिनि।
असंमत्या विरोधानुकूलव्यापारः।
कस्यापि वृत्तस्य अस्वीकृतेः क्रिया।
यस्मिन् किमपि सारः न वर्तते न च किमपि उ
Example
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
सः स्वस्य कक्षात् अवक्षयस्य मार्जने व्यस्तः अस्ति।
अवकरम् अवकरकण्डोले एव क्षेप्तव्यम्।
सः मम सूचनां विमन्यते।
असाराणां ग्रन्थानाम् अध्ययनस्य कः लाभः।
अवरस्य किमपि महत्त्वं न विद्यते।
Known in SanskritEat in SanskritJuicy in SanskritForm in SanskritOff in SanskritAutochthonic in SanskritCite in SanskritDenizen in SanskritVerbalism in SanskritPooh-pooh in SanskritLessen in SanskritSurya in SanskritKeep An Eye On in SanskritStar in SanskritAnuran in SanskritGreat in SanskritDetached in SanskritSeat in SanskritMemory in SanskritTouch in Sanskrit