Regard Sanskrit Meaning
अभ्यर्चनम्, अभ्यर्चा, अर्चनम्, अर्चा, अर्हणम्, अर्हा, आदरः, आराधनम्, नमस्कारः, पुरस्कारः, पूजा, मानः, शुभकामना, श्लाघा, सत्कारः, सम्भावना, सम्मानः, सेवा, हितेच्छा
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
सा मनोवस्था या अशान्तिदुविधादीनां कारणात् उत्पद्यते।
लोके प्रसिद्धिः।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
वयसा ज्येष्ठानां गु
Example
मातुः पितुः च आदरः करणीयः।
अस्य कार्यस्य समापनस्य चिन्ता मम मनसि अहोरात्रं वर्तते।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अननुपेक्षा न करणीया।
तस्य कार्यं परीक्ष्यते प्रथमम्।
सः चित्रम् अपश्यत्।
वयं ज्येष्ठान् पूजयेम।
माता अग्रजम् अधिकम् आद्