Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Regime Sanskrit Meaning

प्रशासनम्, शासनम्, सर्वकारः

Definition

राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
सा शक्तिः यस्याः अधिकारात् बलात् वा सामर्थ्यं उपभुज्यते।
देशराज्यादीनां प्रबन्धनं क्रियमाणा संस्था।
कस्यचित् शासनकर्तुः शासनस्य समयः।

Example

अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
इन्दिरा गान्धी महोदयया 1975 संवत्सरे स्वस्य शासनस्य काले आपतकालः घोषितः।
सर्वकारः नीतिम् अनुसृत्य आचरणं कुर्यात्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।