Regime Sanskrit Meaning
प्रशासनम्, शासनम्, सर्वकारः
Definition
राष्ट्रव्यवहारस्य प्रबन्धः सञ्चालनम् च।
सा शक्तिः यस्याः अधिकारात् बलात् वा सामर्थ्यं उपभुज्यते।
देशराज्यादीनां प्रबन्धनं क्रियमाणा संस्था।
कस्यचित् शासनकर्तुः शासनस्य समयः।
Example
अधुना राष्ट्रस्य शासनं भ्रष्टाचारिणां हस्ते अस्ति।
इन्दिरा गान्धी महोदयया 1975 संवत्सरे स्वस्य शासनस्य काले आपतकालः घोषितः।
सर्वकारः नीतिम् अनुसृत्य आचरणं कुर्यात्।
राज्ञः हर्षवर्धनस्य शासनकाले प्रजा आनन्दिता आसीत्।
Preoccupied in SanskritPinch in SanskritScorn in SanskritAbortion in SanskritPreparation in SanskritSenior Citizen in SanskritCanvass in SanskritCut in SanskritOrigination in SanskritArrive At in SanskritAbortion in SanskritGet Along in SanskritPeach in SanskritLiberation in SanskritGoodness in SanskritAway in SanskritArrant in SanskritVitriol in SanskritNepalese in SanskritUsed in Sanskrit