Regret Sanskrit Meaning
अनुतप्य, अनुशुच्, उद्विज्, खिद्, पश्चात् तप्, पश्चात् सन्तप्, शुच्
Definition
अग्रतो अकार्ये कृते चरमे तापः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
दुःखानुभूत्यनुकूलः व्यापारः।
Example
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
सः निरपराधिनं श्यामम् अभिक्रुद्ध्य अनुतप्यते।
मृतः पुरुषः कदापि न प्रत्यागच्छति भवान् मा दौषीः।
Resultant in SanskritXerotes in SanskritSpring Up in SanskritOwnership in SanskritFrank in SanskritCompleteness in SanskritFour in SanskritPartition in SanskritMan in SanskritEmbrace in SanskritBuss in SanskritUnlash in SanskritFisherman in SanskritClarity in SanskritHypernym in SanskritSlow in SanskritMusic in SanskritSplash in SanskritJurisprudence in SanskritAt Large in Sanskrit