Regulation Sanskrit Meaning
नियमः, व्यवस्था, शासनम्
Definition
उचितप्रकारेण सम्यक् रीत्या वा कार्यपूर्त्यर्थे कृतम् आयोजनम्।
अन्यान् स्वाधिकारे कृत्वा कार्यव्यापारादीनां प्रचालनस्य अवस्था।
संसदादिद्वारा निर्मितः नियमः।
तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।
नियमविशेषः यः सर्वकारेण अन्येन सत्ताधिकारिणा वा निर्मीयते।
Example
विवाहे वधूपक्षेण सम्यक् प्रबन्धः कृतः।
स्वपितुः व्यवसाये इदानीं रामस्य एव नियन्त्रणम् अस्ति।
सर्वकारः स्वानुकूलताम् अनु अधिनियमान् परिवर्तयितुं शक्नोति।
बालकानां पर्याप्तं नियमनम् आवश्यकम्।
अस्याः संस्थायाः
Choose in SanskritExcite in SanskritFelicity in SanskritPossibleness in SanskritIll-starred in SanskritTamarind Tree in SanskritTrespass in SanskritTangible in SanskritCovering in SanskritNonsense in SanskritRevenge in SanskritProud in SanskritThrill in SanskritGrinder in SanskritShininess in SanskritHealthy in SanskritUs in SanskritRuction in SanskritDarkness in SanskritThirty-fourth in Sanskrit