Regulative Sanskrit Meaning
नियन्त्रक
Definition
यः कार्याणां वस्तुनः अवस्थानां वा नियन्त्रणं करोति।
यः कार्यं वस्तु अवस्था वा नियन्त्रयति।
सा व्यवस्था या यन्त्रस्य सञ्चालनं नियन्त्रयति ।
Example
अस्मिन् विद्युतयन्त्रे एकः तापस्य नियन्त्रकः वर्तते।
अस्य यन्त्रस्य उष्माङ्कस्य नियन्त्रकः पिञ्जः भग्नः।
अस्मिन् यन्त्रे तापमानस्य नियमनव्यवस्था अपि अस्ति ।
Deadly in SanskritGolden in SanskritGinger in SanskritSensation in SanskritDescribe in SanskritMan in SanskritAcquaintanceship in SanskritInsight in SanskritDeafening in SanskritVajra in SanskritPeacock in SanskritRule in SanskritSplendor in SanskritWet Nurse in SanskritPlacate in SanskritOngoing in SanskritMiss in SanskritDissatisfaction in SanskritGravitate in SanskritLovesome in Sanskrit