Regulatory Sanskrit Meaning
नियन्त्रक
Definition
यः नियमान् विदधाति।
यः प्रबन्धं करोति।
यः नियमनं विधानं वा करोति।
यः कार्याणां वस्तुनः अवस्थानां वा नियन्त्रणं करोति।
यः कार्यं वस्तु अवस्था वा नियन्त्रयति।
कस्यापि यन्त्रस्य सः भागः यः कस्यापि द्रवस्य स्रवः भारः समयः
Example
आम्बेडकरबाबासाहेबः भारतीयसंविधानस्य विधाता अस्ति।
अस्य उत्सवस्य प्रबन्धकः एकः सज्जनपुरुषः अस्ति।
अद्य संसदि विधायकानां आपत्कालीना सभा आयोजिता।
अस्मिन् विद्युतयन्त्रे एकः तापस्य नियन्त्रकः वर्तते।
अस्य यन्त्रस्य उष्माङ्कस्य नियन्त्रकः पिञ्जः
Caring in SanskritFrown in SanskritRomance in SanskritCurve in SanskritLifestyle in SanskritSenator in SanskritTooth Doctor in SanskritResidue in SanskritExile in SanskritEstablish in SanskritFourscore in SanskritFan in SanskritClear-cut in SanskritAquatic Vertebrate in SanskritGood in SanskritUnbalanced in SanskritBody Structure in SanskritPile in SanskritDecorate in SanskritTrencherman in Sanskrit