Rein Sanskrit Meaning
अभीशुः, अभीषुः, दन्तालिका, धूः, निग्रहः, प्रग्रहः, यन्त्रणम्, रश्मिः, वल्गा, वसुः, वागा, संयमः
Definition
अश्वादीनां नियमनार्थे उपयुज्यमाना रश्मिः।
केषाञ्चन कार्यव्यवस्थादीनां संचालनस्य क्रिया।
तत् कार्यं येन अन्यस्य प्रवृत्तिविघातः भवति।
Example
नहि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः। गजो वा महिषो वापि षष्ठे काले नरोत्तमः॥
राज्ञः मृत्योः अनन्तरं राज्ञीलक्ष्म्या राज्यस्य धुरं बभार।
बालकानां पर्याप्तं नियमनम् आवश्यकम्।
Plain in SanskritRetrogressive in SanskritSandalwood in SanskritHard Liquor in SanskritUnhinged in SanskritEvaporate in SanskritFolk in SanskritWipeout in SanskritPhlegm in SanskritEngine in SanskritCongruity in SanskritHappy in SanskritMolded in SanskritInfected in SanskritRow in SanskritGenus Lotus in SanskritMake in SanskritPenetration in SanskritPeach in SanskritCity Manager in Sanskrit