Reject Sanskrit Meaning
अवधीरय, गर्ह्, तिरस्कृ, धिक्कृ, निरवधू, निराकृ, प्रत्यनुज्ञा, प्रत्याख्या, सावज्ञं प्रत्यादिश्
Definition
असंमत्या विरोधानुकूलव्यापारः।
अन्यान् प्रति अनादरानुकूलः व्यापारः।
अवकाशे क्षेपणानुकूलः व्यापारः।
गत्या क्षेपणानुकूलव्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
श्रेष्ठत्वदर्शनाय अलीकत्वयुक्तः भाषणानुकूलः व्यापारः।
केषाञ्चन वस्तूनां क्षेपणक्रिया।
कस्यापि वृत्तस्य अस्वीकृतेः क्रिया।
Example
सः मम सूचनां विमन्यते।
सः मां समारोहे अवज्ञासीत्।
मोहनः कन्दुकं श्यामम् अभि क्षिपति।
प्रेम स्वमित्राणां पुरतः प्रलपति।
Kettledrum in SanskritJoke in SanskritLustre in SanskritDistress in SanskritAll The Same in SanskritGossip in SanskritIvory in SanskritAss in SanskritSunday in SanskritProduce in SanskritChickpea in SanskritHearing Loss in SanskritWithal in SanskritSolace in SanskritWin in SanskritObsequious in SanskritPalate in SanskritSagittarius in SanskritMain Road in SanskritMake Up One's Mind in Sanskrit