Rejoice Sanskrit Meaning
आनन्द्, परितुष्, प्रमुद्, प्रसद्, प्रहृष, प्रीय, मद्, विनन्द्, संतुष्, सन्तुष्, सम्परिमुद्, संहृष्, हृष्
Definition
प्रसन्नस्य भावः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
आनन्दस्य मूलम्।
गौतमबुद्धस्य शिष्यः।
Example
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
आनन्दमण्डलस्य मुख्यालयः आनन्दे वर्तते।
अमूलदुग्धशाला आनन्दे अस्ति।
आनन्दः गौतमबुद्धस्य प्रियः आसीत्।
Hirudinean in SanskritCloud in SanskritContagious in SanskritWhole Number in SanskritBrutish in SanskritPlastering in SanskritPoison Oak in SanskritCelebrity in SanskritRama in SanskritPoor Man's Pulse in SanskritRegiment in SanskritFair in SanskritDear in SanskritLuster in SanskritAssemblage in SanskritVituperation in SanskritWipe Off in SanskritSesbania Grandiflora in SanskritMonkey in SanskritGet in Sanskrit