Related Sanskrit Meaning
विषयक, सम्बन्धी, सम्बन्धीय
Definition
कस्यचित् कृते अत्याधिकः अनुरागः।
येन सह आप्तसम्बन्धः अस्ति।
कस्यापि विषयेन कार्येण तथ्येन वा सम्बन्धितः।
यः कार्यादिषु साहाय्यं करोति।
येन सम्बन्धो वर्तते।
परस्परेण संयुक्तम्।
यः अविभक्तःअस्ति।
Example
क्षणिकसुखार्थे आसक्तः मनः प्रापञ्चिकानि वस्तूनि अनुधावति।
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
क्रीडादिकं विषयकं वार्ता तस्मै रोचते।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
अत्र सर्वाणि आवश्यकानि पत्राणि संलग्नानि सन्ति।
समासे
Tympanum in SanskritPuffy in SanskritFlow in SanskritEmpire in SanskritSure As Shooting in SanskritGreedy in SanskritBumblebee in SanskritHanging in SanskritWake in SanskritCozenage in SanskritNovel in SanskritOld Age in SanskritPen in SanskritUpcoming in SanskritAutobiography in SanskritRay in SanskritDigestion in SanskritDumbstricken in SanskritSick in SanskritBuilder in Sanskrit