Related To Sanskrit Meaning
विषयक, सम्बन्धी, सम्बन्धीय
Definition
कस्यचित् कृते अत्याधिकः अनुरागः।
येन सह आप्तसम्बन्धः अस्ति।
कस्यापि विषयेन कार्येण तथ्येन वा सम्बन्धितः।
यः कार्यादिषु साहाय्यं करोति।
Example
क्षणिकसुखार्थे आसक्तः मनः प्रापञ्चिकानि वस्तूनि अनुधावति।
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
क्रीडादिकं विषयकं वार्ता तस्मै रोचते।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
Bank Check in SanskritService in SanskritIncautiously in SanskritWeighty in SanskritPickax in SanskritFenland in SanskritPhysicality in SanskritChirrup in SanskritDelude in SanskritPistil in SanskritSurvive in SanskritMythology in SanskritOftentimes in SanskritTwinge in SanskritLike in SanskritSplosh in SanskritCoconut Meat in SanskritBravery in SanskritTamarindo in SanskritSent in Sanskrit