Relation Sanskrit Meaning
ज्ञाति, बन्धुः, बान्धवः, सम्बन्धी, स्वकीयः, स्वजनः, स्वज्ञातिः, स्वबन्धुः
Definition
येन सह आप्तसम्बन्धः अस्ति।
कस्यापि विषयेन कार्येण तथ्येन वा सम्बन्धितः।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
यस्य विवेचनं क्रियते।
अमुकप्रकारकः सम्बन्धः।
व्याकरणशास्त्रे वर्णितः सः प्रत्ययः येन अवयवावयव्यादयः सम्बन्धाः प्रतीयन्ते।
द्वयोः वस्तुनोः परस्परं वर्तमानः भावः।
बान्धवस्य अवस्था।
परस्परेण सह वर्तमानः संवादादिकः योगः।
Example
मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
क्रीडादिकं विषयकं वार्ता तस्मै रोचते।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
अस्मिन् कार्ये रामस्य सम्बन्धः नास्ति।
षष्ठी इति विभक्तिः यह राम की पुस्तक है इत्यस्मिन् वाक्ये की इति ष
Constant in SanskritWood Coal in SanskritOperate in SanskritSuppress in SanskritNutritive in SanskritMerge in SanskritPinch in SanskritMeasure in Sanskrit1E+11 in SanskritSaffron in SanskritBranchless in SanskritEconomics in SanskritReceiver in SanskritHouse in SanskritInexplicit in SanskritMischievous in SanskritArtery in SanskritDoubt in SanskritGrape in SanskritFemale Person in Sanskrit